विष्णु स्तोत्रे

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे.या विश्वात जेव्हा जेव्हा राक्षसी शक्ती मानवास त्रासदायक होतात,तेव्हा श्रीविष्णू अवतार घेऊन त्यांचा नाश करतात.विष्णूचे अवतार दहा-मत्स्य, कूर्म, वराह, नरसिंह, वामन, परशुराम, राम, कृष्ण, बुद्ध आणि कल्की. ज्या ज्या वेळेस विष्णूने पृथ्वीवर अवतार घेतला त्या त्या वेळेस त्यांची पत्नी लक्ष्मीनेही अवतार घेतला, रामावतरात सीता तर कृष्णावतारात रुख्मिणी. कृष्णावतारात भगवानांनी अर्जुनाला गीता सांगितली, ज्यात जीवनातील अंतीम सत्य आहे.विष्णूला नारायण म्हणूनही संबोधतात.विष्णूचे वास्तव्य क्षीरसागरात शेशनागावर आहे. त्याचे वाहन गरूड आहे.चार हातात शंख, चक्र, गदा, पद्म आहेत.समुद्रमंथनात अमृत मिळाले असता मोहिनी रूप घेऊन ते त्यांनी देवांना मिळवून दिले.


परमेश्वरस्तुतिसारस्तोत्रम्‌

श्रीगणेशाय नम: ॥

त्वमेक: शुद्धोऽसि त्वयि निगमबाह्यामलमयं प्रपंचं पश्यंति भ्रमपरवशा: पापनिरता: ।

बहिस्तेभ्य: कृत्वा स्वपदशरणं मानय विभो गजेन्द्रे दृष्टं ते शरणद वदान्यं स्वपददम् ॥ १ ॥

न सृष्टेस्ते हानिर्यदि हि कृपयातोऽवसि च मां त्वयानेके गुप्ता व्यसनमिति तेऽस्ति श्रुतिपथे ।

अतो मामुद्धर्तुं घटय मयि दृष्टिं सुविमलां न रिक्तां मे याञ्चां स्वजनरत कर्तुं भव हरे ॥ २ ॥

कदाऽहं भो: स्वामिन्नियतमनसा त्वां ह्रदिभजन्नभद्रे संसारे ह्यनवरतदु:खेऽतिविरस: ।

लभेयं तां शांतिं परममुनिभिर्या ह्यधिगता दयां कृत्वा मे त्वं वितर परशांतिं भवहर ॥ ३ ॥

विधाता चेद्विश्वं सृजति सृजतां मे शुभकृतिं विधुश्चेत्पाता माऽवतु जनिमृतेदु:खजलधे: ।

हर: संहर्ता संहरतु मम शोकं सजनकं यथाऽहं मुक्त: स्यां किमपि तु यथा ते विदधताम् ॥ ४ ॥

अहं ब्रह्मानंदस्त्वमपि च तदाख्य: सुविदितस्ततोऽहं भिन्नो नो कथमपि भवत्त: श्रुतिदृशा ।

तथा चेदानीं त्वं त्वयि मम विभेदस्य जननीं स्वमायां संवार्य प्रभव मम भेदं निरसितुम् ॥ ५ ॥

कदाऽहं हे स्वामिन् जनिमृतिमयं दु:खनिबिडं भवं हित्वासत्येऽनवरतसुखे स्वात्मवपुषि ।

रमे तस्मिन्नित्यं निखिलमुनयो ब्रह्मरसिका रमंते यस्मिंस्ते कृतसकलकृत्या यतिवरा: ॥ ६ ॥

पठंत्येके शास्त्रं निगममपरे तत्परतया यजंत्यन्ये त्वां वै ददति च पदार्थांस्तव हितान् ।

अहं तु स्वामिंस्ते शरणमगमं संसृतिभयाद्यथा ते प्रीति: स्याद्धितकर तथा त्वं कुरु विभो ॥ ७ ॥

अहं ज्योतिर्नित्यो गगनमिव तृप्त: सुखमय: श्रुतौ सिद्धोऽद्वैत: कथमपि न भिन्नोऽस्मि विभुत: ।

इति ज्ञाते तत्त्वे भवति च पर: संसृतिलयादतस्तत्त्वज्ञानं मयि विघटयेस्त्वं हि कृपया ॥ ८ ॥

अनादौ संसारे जनिमृतिमये दु:खितमना मुमुक्षु: सन्कश्चिद्‍ब्रजति हि गुरुं ज्ञानपरमम् ।

ततो ज्ञात्वा यं वै तुदति न पुन: क्लेशनिवहैर्भवोऽहं तं देवं भवति च परो यस्य भजनात् ॥ ९ ॥

विवेको वैराग्यं न च शमदमाद्या: षडपरेमुमुक्षा मे नास्ति प्रभवति कथं ज्ञानममलम् ।

अत: संसाराब्धेस्तरणसरणिं मामुपदिशन्‌स्वबुद्धिं श्रौतीं मे वितर भगवंस्त्वं हि कृपया ॥ १० ॥

कदाऽहं भोस्वामिन्निगममतिवेद्यं शिवमयंचिदानंदंनित्यं श्रुतिह्रतपरिच्छेदनिवहम् ।

त्वमर्थाभिन्नं त्वामभिरम इहात्मन्यविरतं मनीषामेवंमे सफलय वदान्य स्वकृपया ॥ ११ ॥

यदर्थ सर्व वै प्रियमसुधनादि प्रभवति स्वयं नान्यार्थो हि प्रिय इति च वेदे प्रविदितम् ।

स आत्मा सर्वेषां जनिमृतिमतां वेदेगदितस्ततोऽहं तं वेद्यं सततममलं यामि शरणम् ॥ १२ ॥

मया त्यक्तं सर्वं कथमपि भवेत्स्वात्मनि मतिस्त्वदीया माया मां प्रति तु विपरीतं कृतवती ।

ततोऽहं किं कुर्या नहि मम मति: क्वापि चरतिदयां कृत्वा नाथ स्वपदशरण देहिशिवदम् ॥ १३ ॥

नगा दैत्या: कीशा भवजलधिपारं हि गमितास्त्वया चान्येस्वामिन्किमिति समयेऽस्मिञ्छयितवान् ।

न हलां त्वं कुर्यास्त्वयि निहितसर्वे मयि विभो न हि त्वाऽहं हित्वा कमपि शरणं चान्यमगमम् ॥ १४ ॥

अनंताद्या विद्या न गुणजलधेस्तेऽन्तमगमन्नत: पारं यायात्तव गुणगणानां कथमयम् ।

गुणन्यावद्धित्वाजनिमृतिहरं याति परमां गतिं योगिप्राप्यामिति मनसि बुद्धाहमनवम् ॥ १५ ॥

इति श्रीमन्मौक्तिकरामोदासीनशिष्यब्रह्मानन्द विरचितं परमेश्वर स्तुतिसारस्तोत्रं सम्पूर्णम ॥